Thursday, April 22, 2010

विश्वमखिल मुद्धरतुममी : ವಿಶ್ವಮಖಿಲ ಮುದ್ಧರತುಮಮೀ : vishwamakhila muddharatumamee


ವಿಶ್ವಮಖಿಲ ಮುದ್ಧರತುಮಮೀ
ನಿರ್ಮಿತಾ ವಯಂ ಹರಿಣಾ ನಿರ್ಮಿತಾ ವಯಂ
ಮಾನವಂ ಸಮುದ್ಧರತುಮಮೀ
ಪ್ರೇಷಿತಾ ವಯಂ ಪ್ರಭುಣಾ ಪ್ರೇಷಿತಾ ವಯಂ ||ಪ||

ಸಂಕಟಾದ್ರಿಭಿದುರಂ ಧೈರ್ಯಂ
ಧಾರ್ಯಮನಿಶ ಮಿದಮಿಹ ಕಾರ್ಯಂ
ಮಾನವಂ ಪ್ರತಿಷ್ಠಾಂ ನೇತುಂ
ತನುಭ್ರುತೋ ವಯಂ ... ಪ್ರಭುಣಾ ಪ್ರೇಷಿತಾ ವಯಂ ||೧||

ವಿಶ್ವ ಸೌಖ್ಯಮೇಕಂ ಧ್ಯೇಯಂ
ತತ್ ಕೃತೇ ಶರೀರಂ ದೇಯಮ್
ಇತ್ಯ ವೇತ್ಯ ಜಗದುದ್ಧರಣೆ
ಸೋದ್ಯಮಾವಯಂ ... ಪ್ರಭುಣಾ ಪ್ರೇಷಿತಾ ವಯಂ ||೨||

ಈಶ್ವರಃ ಸ್ಫುರತಿ ನ ಸ್ವಾಂತೇ
ಅಜ್ಞತಾಂಧ ತಮಸಸ್ಯಾಂತೆ
ತಸ್ಯ ಕಾರ್ಯ ಮಧುನಾ ಕರ್ತುಂ
ಯೋಜಿತಾ ವಯಂ ... ಪ್ರಭುಣಾ ಪ್ರೇಷಿತಾ ವಯಂ ||೩||

ನಿಶ್ಚಿತಂ ಯಶಃ ಪರಿಪೂರ್ಣಂ
ಲಪ್ಸ್ಯತೇತ್ರ ಜನ್ಮನಿ ತೂರ್ಣಮ್
ಈಶ ಕಾರ್ಯ ಕರಣೇ ನಿರತಾಃ
ಸಂತತಂ ವಯಂ ... ಪ್ರಭುಣಾ ಪ್ರೇಷಿತಾ ವಯಂ ||೪||

विश्वमखिल मुद्धरतुममी
निर्मिता वयम् हरिणा निर्मिता वयम्
मानवम् समुद्धरतुममी
प्रेषिता वयं प्रभुणा प्रेषिता वयम् ॥प॥

सङ्कटाद्रिभिदुरम् धैर्यम्
धार्यमनिश मिदमिह कार्यम्
मानवम् प्रतिष्ठाम् नेतुम्
तनुभ्रुतो वयम् ... प्रभुणा प्रेषिता वयम् ॥१॥

विश्व सौख्यमेकम् ध्येयम्
तत्कृते शरीरम् देयम्
इत्यवेत्य जगदुद्धरणे
सोद्यमावयम् ... प्रभुणा प्रेषिता वयम् ॥२॥

ईश्वरः स्फुरति न स्वान्ते
अज्ञतान्ध तमसस्यांते
तस्य कार्य मधुना कर्तुम्
योजिता वयम् ... प्रभुणा प्रेषिता वयम् ॥३॥

निश्चितम् यशः परिपूर्णम्
लप्स्यतेत्र जन्मनि तूर्णम्
ईश कार्य करणे निरताः
सन्ततम् वयम् ... प्रभुणा प्रेषिता वयम् ॥४॥

vishwamakhila muddharatumamee
nirmitaa vayam hariNA nirmitA vayam
maanavam samuddharatumamee
preShitaa vayaM prabhuNaa preShitaa vayam ||pa||<-b>

sa~gkaTaadribhiduram dhairyam
dhaaryamanisha midamiha kaaryam
maanavam pratiShThaam netum
tanubhruto vayam ... prabhuNaa preShitaa vayam ||1||

vishwa sauKyamekam dhyeyam
tatkRute shareeram deyam
ityavetya jagaduddharaNe
sodyamaavayam ... prabhuNaa preShitaa vayam ||2||

ISwaraH sphurati na svaante
aj~jataandha tamasasyaaMte
tasya kaarya madhunaa kartum
yojitaa vayam ... prabhuNaa preShitaa vayam ||3||

nishchitam yaSaH paripoorNam
lapsyatetra janmani toorNam
Isha kaarya karaNe nirataaH
santatam vayam ... prabhuNaa preShitaa vayam ||4||

No comments: